A 414-5 Tithicintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/5
Title: Tithicintāmaṇi
Dimensions: 18.4 x 9.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3006
Remarks:
Reel No. A 414-5 Inventory No. 77849
Title Tithicintāmaṇi (saṭīka)
Remarks a commentary on Tithicintāmaṇi by Viśvanāṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.5 x 9.5 cm
Folios 9
Lines per Folio 7
Foliation figures in upper left-hand margin of verso under the word ti and and lower right-hand margin under the word ci and śiva respectiavely
Place of Deposit NAK
Accession No. 5/3006
Manuscript Features
Available foll. are 1–9
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
|| śrīsarasvatyai namaḥ ||
|| śrīgurucaraṇakamalebhyo namaḥ || ||
yaś cintāmaṇir aṃkalekhyavahulaḥ svalpakriyo matkṛtas
tithyādyāv agama prakṣesyasukhino (!) ye lekhane bhīravaḥ ||
tatprītyai laghum alpakṛtyam amalaṃ tityyādicintāmaṇiṃ
vighne śārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛtīḥ || 1 ||
śrīmadgaṇeśākhya gurupraṇītas tithyādicintāmaṇir asti yo lpaḥ ||
tathāpyathodāharaṇaṃ karomi śrīviśvanātho gaṇapaṃ praṇamya || (fol. 1v1–7)
End
ullaṃghya ced divasatyeti tithiḥ parāhaṃ
pūrve ʼhni ṣaṣṭi ghaṭikāsyur iyaṃ dinarddhiḥ ||
ekāhni cet tithiyugaṃ paranāḍikāyāḥ
†pūrvonitāḥ† syur iha pūrvagamātkṣa yo ʼyam || 15 ||
atha kṣayavṛddhisvarupam eṣām āhaḥ || ullaṃghyeti || cetithiḥ divasaṃ vā sām ullaṃdhyātimya parāhaṃ paradinam eti prāpnoti tadā ʼtikrāntadivasāt pūrvasmindine ṣaṣṭi ghaṭikātmikā tithi(!) krameṇatta v. . r ity ākārako vyavahāraḥ ||
ced ekasmin iva setithiyugaṃ syāt tadāyāḥ paranāḍikāḥ para (fol. 9v3–7)
Colophon
Microfilm Details
Reel No. A 414/5
Date of Filming 28-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-10-2004
Bibliography