A 414-5 Tithicintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/5
Title: Tithicintāmaṇi
Dimensions: 18.4 x 9.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3006
Remarks:


Reel No. A 414-5 Inventory No. 77849

Title Tithicintāmaṇi (saṭīka)

Remarks a commentary on Tithicintāmaṇi by Viśvanāṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.5 x 9.5 cm

Folios 9

Lines per Folio 7

Foliation figures in upper left-hand margin of verso under the word ti and and lower right-hand margin under the word ci and śiva respectiavely

Place of Deposit NAK

Accession No. 5/3006

Manuscript Features

Available foll. are 1–9

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| śrīsarasvatyai namaḥ ||

|| śrīgurucaraṇakamalebhyo namaḥ || ||

yaś cintāmaṇir aṃkalekhyavahulaḥ svalpakriyo matkṛtas

tithyādyāv agama prakṣesyasukhino (!) ye lekhane bhīravaḥ ||

tatprītyai laghum alpakṛtyam amalaṃ tityyādicintāmaṇiṃ

vighne śārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛtīḥ || 1 ||

śrīmadgaṇeśākhya gurupraṇītas tithyādicintāmaṇir asti yo lpaḥ ||

tathāpyathodāharaṇaṃ karomi śrīviśvanātho gaṇapaṃ praṇamya || (fol. 1v1–7)

End

ullaṃghya ced divasatyeti tithiḥ parāhaṃ

pūrve ʼhni ṣaṣṭi ghaṭikāsyur iyaṃ dinarddhiḥ ||

ekāhni cet tithiyugaṃ paranāḍikāyāḥ

†pūrvonitāḥ† syur iha pūrvagamātkṣa yo ʼyam || 15 ||

atha kṣayavṛddhisvarupam eṣām āhaḥ || ullaṃghyeti || cetithiḥ divasaṃ vā sām ullaṃdhyātimya parāhaṃ paradinam eti prāpnoti tadā ʼtikrāntadivasāt pūrvasmindine ṣaṣṭi ghaṭikātmikā tithi(!) krameṇatta v. . r ity ākārako vyavahāraḥ ||

ced ekasmin iva setithiyugaṃ syāt tadāyāḥ paranāḍikāḥ para (fol. 9v3–7)

Colophon

Microfilm Details

Reel No. A 414/5

Date of Filming 28-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-10-2004

Bibliography